Ṛgveda-Saṁhitā 1.1.1

Audio

अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म्
होता॑रं रत्न॒धात॑मम् ॥१॥
a̱gnim ī̍ḻe pu̱rohi̍taṁ ya̱jñasya̍ de̱vam ṛ̱tvija̍m |
hotā̍raṁ ratna̱dhāta̍mam ||1||

Ṛgveda-Saṁhitā 1.164.39

Audio

ऋ॒चो अ॒क्षरे॑ पर॒मे व्यो॑म॒न्यस्मि॑न्दे॒वा अधि॒ विश्वे॑ निषे॒दुः ।
यस्तन्न वेद॒ किमृ॒चा क॑रिष्यति॒ य इत्तद्वि॒दुस्त इ॒मे समा॑सते ॥३९॥
ṛ̱co a̱kṣare̍ para̱me vyo̍ma̱n yasmi̍n de̱vā adhi̱ viśve̍ niṣe̱duḥ |
yas tan na veda̱ kim ṛ̱cā ka̍riṣyati̱ ya it tad vi̱dus ta i̱me sam ā̍sate ||39||

Ṛgveda-Saṁhitā 2.23.1

Audio

ग॒णानां॑ त्वा ग॒णप॑तिं हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् ।
ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ न॑ः शृ॒ण्वन्नू॒तिभि॑ः सीद॒ साद॑नम् ॥१॥
ga̱ṇānā̍ṁ tvā ga̱ṇapa̍tiṁ havāmahe ka̱viṁ ka̍vī̱nām u̍pa̱maśra̍vastamam |
jye̱ṣṭha̱rāja̱m brahma̍ṇām brahmaṇas pata̱ ā na̍ḥ śṛ̱ṇvann ū̱tibhi̍ḥ sīda̱ sāda̍nam ||1||

Ṛgveda-Saṁhitā 5.44.14

Audio

यो जा॒गार॒ तमृच॑ः कामयन्ते॒ यो जा॒गार॒ तमु॒ सामा॑नि यन्ति ।
यो जा॒गार॒ तम॒यं सोम॑ आह॒ तवा॒हम॑स्मि स॒ख्ये न्यो॑काः ॥१४॥
yo jā̱gāra̱ tam ṛca̍ḥ kāmayante̱ yo jā̱gāra̱ tam u̱ sāmā̍ni yanti |
yo jā̱gāra̱ tam a̱yaṁ soma̍ āha̱ tavā̱ham a̍smi sa̱khye nyo̍kāḥ ||14||

Ṛgveda-Saṁhitā 10.71.2

Audio

सक्तु॑मिव॒ तित॑उना पु॒नन्तो॒ यत्र॒ धीरा॒ मन॑सा॒ वाच॒मक्र॑त ।
अत्रा॒ सखा॑यः स॒ख्यानि॑ जानते भ॒द्रैषां॑ ल॒क्ष्मीर्निहि॒ताधि॑ वा॒चि ॥२॥
saktu̍m iva̱ tita̍ünā pu̱nanto̱ yatra̱ dhīrā̱ mana̍sā̱ vāca̱m akra̍ta |
atrā̱ sakhā̍yaḥ sa̱khyāni̍ jānate bha̱draiṣā̍ṁ la̱kṣmīr nihi̱tādhi̍ vā̱ci ||2||


Ṛgveda-Saṁhitā 10.85.19

Audio

नवो॑नवो भवति॒ जाय॑मा॒नोऽह्नां॑ के॒तुरु॒षसा॑मे॒त्यग्र॑म् ।
भा॒गं दे॒वेभ्यो॒ वि द॑धात्या॒यन्प्र च॒न्द्रमा॑स्तिरते दी॒र्घमायु॑ः ॥१९॥
navo̍-navo bhavati̱ jāya̍mā̱no 'hnā̍ṁ ke̱tur u̱ṣasā̍m e̱ty agra̍m |
bhā̱gaṁ de̱vebhyo̱ vi da̍dhāty ā̱yan pra ca̱ndramā̍s tirate dī̱rgham āyu̍ḥ ||19||

Ṛgveda-Saṁhitā 10.191

Audio

संस॒मिद्यु॑वसे वृष॒न्नग्ने॒ विश्वा॑न्य॒र्य आ ।
इ॒ळस्प॒दे समि॑ध्यसे॒ स नो॒ वसू॒न्या भ॑र ॥१॥
saṁ-sa̱m id yu̍vase vṛṣa̱nn agne̱ viśvā̍ny a̱rya ā |
i̱ḻas pa̱de sam i̍dhyase̱ sa no̱ vasū̱ny ā bha̍ra ||1||

सं ग॑च्छध्वं॒ सं व॑दध्वं॒ सं वो॒ मनां॑सि जानताम् ।
दे॒वा भा॒गं यथा॒ पूर्वे॑ संजाना॒ना उ॒पास॑ते ॥२॥
saṁ ga̍cchadhva̱ṁ saṁ va̍dadhva̱ṁ saṁ vo̱ manā̍ṁsi jānatām |
de̱vā bhā̱gaṁ yathā̱ pūrve̍ saṁjānā̱nā u̱pāsa̍te ||2||

स॒मा॒नो मन्त्र॒ः समि॑तिः समा॒नी स॑मा॒नं मन॑ः स॒ह चि॒त्तमे॑षाम् ।
स॒मा॒नं मन्त्र॑म॒भि म॑न्त्रये वः समा॒नेन॑ वो ह॒विषा॑ जुहोमि ॥३॥
sa̱mā̱no mantra̱ḥ sami̍tiḥ samā̱nī sa̍mā̱nam mana̍ḥ sa̱ha ci̱ttam e̍ṣām |
sa̱mā̱nam mantra̍m a̱bhi ma̍ntraye vaḥ samā̱nena̍ vo ha̱viṣā̍ juhomi ||3||

स॒मा॒नी व॒ आकू॑तिः समा॒ना हृद॑यानि वः ।
स॒मा॒नम॑स्तु वो॒ मनो॒ यथा॑ व॒ः सुस॒हास॑ति ॥४॥
sa̱mā̱nī va̱ ākū̍tiḥ samā̱nā hṛda̍yāni vaḥ |
sa̱mā̱nam a̍stu vo̱ mano̱ yathā̍ va̱ḥ susa̱hāsa̍ti ||4||


Rigveda Page